A 166-6 Bhuvaneśvarītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 166/6
Title: Bhuvaneśvarītantra
Dimensions: 33.5 x 13 cm x 108 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2499
Remarks:


Reel No. A 166-6 Inventory No. 12118

Title Bhuvaneśvarītantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.5 x 13.0 cm

Folios 108

Lines per Folio 9

Foliation figures on the verso, in the upperleft-hand margin under the marginal title bhuvane and in the lower right-hand margin under the followed marginal title śvari

Place of Deposit NAK

Accession No. 5/2499

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

kailāśa⟪e⟫śīkhare ramye nānāratnopaśobhite ||

vakṣasthale sukhāsīnā pṛcchatisma nagātmajā ||

śrīdevy uvāca ||

gaṇeśaskandaviṣṇvā(2)didevatāparivaṃdite ||

deva deva jagannātha sarvvajña sakaleśvara ||

katham īśāna sarvajñam alabhas te tapodhanāḥ ||

kām ārādhya mahādeva vidyāṃ trailokyapūjita || (fol. 1v1–2)

End

nāradonumate naiva ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ 

nidhānam iva caurebhyo rakṣaṇīyā prayatnataḥ ||

na deyā yasya kasyāpi (1)deyā pāṇapradāyine ||

nirmmalāya praśāntāya prāṇebhyo pi priyāya ca ||

jñānaniṣṭhāya dātavyaṃ sāram etan maheśvarī (!)  || (fol. 108r9, v1)

Colophon

|| iti śrībhuvaneśvaritaṃtre(2) kālikramanirṇayasūtraṃ trayaḥcatvāriṃśaḥ (!) paṭalaḥ samāptam || śubam || (fol. 108v1–2)

Microfilm Details

Reel No. A 0166/06

Date of Filming 17-10-1971

Exposures 118

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 01-03-2007

Bibliography